Chapitre 1
>  
119 Slokas | Page 2 / 3
(George Bühler version)


Show / Hide
(Ⅲ)


1. 51  
When he whose power is incomprehensible, had thus produced the universe and men, he disappeared in himself, repeatedly suppressing one period by means of the other.
- एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।
आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् । । १.५१ । ।
(Ⅲ)
1. 52  
When that divine one wakes, then this world stirs; when he slumbers tranquilly, then the universe sinks to sleep.
- यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । । १.५२ । ।
(Ⅲ)
1. 53  
But when he reposes in calm sleep, the corporeal beings whose nature is action, desist from their actions and mind becomes inert.
- तस्मिन्स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिं ऋच्छति । । १.५३ । ।
(Ⅲ)
1. 54  
When they are absorbed all at once in that great soul, then he who is the soul of all beings sweetly slumbers, free from all care and occupation.
- युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः । । १.५४ । ।
(Ⅲ)
1. 55  
When this (soul) has entered darkness, it remains for a long time united with the organs (of sensation), but performs not its functions; it then leaves the corporeal frame.
- तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः । । १.५५ । ।
(Ⅲ)
1. 56  
When, being clothed with minute particles (only), it enters into vegetable or animal seed, it then assumes, united (with the fine body), a (new) corporeal frame.
- यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति । । १.५६ । ।
(Ⅲ)
1. 57  
Thus he, the imperishable one, by (alternately) waking and slumbering, incessantly revivifies and destroys this whole movable and immovable (creation).
- एवं स जाग्रत्स्वप्नाभ्यां इदं सर्वं चराचरम् ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः । । १.५७ । ।
(Ⅲ)
1. 58  
But he having composed these Institutes (of the sacred law), himself taught them, according to the rule, to me alone in the beginning; next I (taught them) to Mariki and the other sages.
- इदं शास्त्रं तु कृत्वासौ मां एव स्वयं आदितः ।
विधिवद्ग्राहयां आस मरीच्यादींस्त्वहं मुनीन् । । १.५८ । ।
(Ⅲ)
1. 59  
Bhrigu, here, will fully recite to you these Institutes; for that sage learned the whole in its entirety from me.
- एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः ।
एतद्धि मत्तोऽधिजगे सर्वं एषोऽखिलं मुनिः । । १.५९ । ।
(Ⅲ)
1. 60  
Then that great sage Bhrigu, being thus addressed by Manu, spoke, pleased in his heart, to all the sages, 'Listen!'
- ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।
तानब्रवीदृषीन्सर्वान्प्रीतात्मा श्रूयतां इति । । १.६० । ।
(Ⅲ)
1. 61  
Six other high-minded, very powerful Manus, who belong to the race of this Manu, the descendant of the Self-existent (Svayambhu), and who have severally produced created beings,
- स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः । । १.६१ । ।
(Ⅲ)
1. 62  
(Are) Svarokisha, Auttami, Tamasa, Raivata, Kakshusha, possessing great lustre, and the son of Vivasvat.
- स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च । । १.६२ । ।
(Ⅲ)
1. 63  
These seven very glorious Manus, the first among whom is Svayambhuva, produced and protected this whole movable and immovable (creation), each during the period (allotted to him).
- स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
स्वे स्वेऽन्तरे सर्वं इदं उत्पाद्यापुश्चराचरम् । । १.६३ । ।
(Ⅲ)
1. 64  
Eighteen nimeshas (twinklings of the eye, are one kashtha), thirty kashthas one kala, thirty kalas one muhurta, and as many (muhurtas) one day and night.
- निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः । । १.६४ । ।
(Ⅲ)
1. 65  
The sun divides days and nights, both human and divine, the night (being intended) for the repose of created beings and the day for exertion.
- अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणां अहः । । १.६५ । ।
(Ⅲ)
1. 66  
A month is a day and a night of the manes, but the division is according to fortnights. The dark (fortnight) is their day for active exertion, the bright (fortnight) their night for sleep.
- पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी । । १.६६ । ।
(Ⅲ)
1. 67  
A year is a day and a night of the gods; their division is (as follows): the half year during which the sun progresses to the north will be the day, that during which it goes southwards the night.
- दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । । १.६७ । ।
(Ⅲ)
1. 68  
But hear now the brief (description of) the duration of a night and a day of Brahman and of the several ages (of the world, yuga) according to their order.
- ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।
एकैकशो युगानां तु क्रमशस्तन्निबोधत । । १.६८ । ।
(Ⅲ)
1. 69  
They declare that the Krita age (consists of) four thousand years (of the gods); the twilight preceding it consists of as many hundreds, and the twilight following it of the same number.
- चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः । । १.६९ । ।
(Ⅲ)
1. 70  
In the other three ages with their twilights preceding and following, the thousands and hundreds are diminished by one (in each).
- इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च । । १.७० । ।
(Ⅲ)
1. 71  
These twelve thousand (years) which thus have been just mentioned as the total of four (human) ages, are called one age of the gods.
- यदेतत्परिसंख्यातं आदावेव चतुर्युगम् ।
एतद्द्वादशसाहस्रं देवानां युगं उच्यते । । १.७१ । ।
(Ⅲ)
1. 72  
But know that the sum of one thousand ages of the gods (makes) one day of Brahman, and that his night has the same length.
- दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्मं एकं अहर्ज्ञेयं तावतीं रात्रिं एव च । । १.७२ । ।
(Ⅲ)
1. 73  
Those (only, who) know that the holy day of Brahman, indeed, ends after (the completion of) one thousand ages (of the gods) and that his night lasts as long, (are really) men acquainted with (the length of) days and nights.
- तद्वै युगसहस्रान्तं ब्राह्मं पुण्यं अहर्विदुः ।
रात्रिं च तावतीं एव तेऽहोरात्रविदो जनाः । । १.७३ । ।
(Ⅲ)
1. 74  
At the end of that day and night he who was asleep, awakes and, after awaking, creates mind, which is both real and unreal.
- तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । । १.७४ । ।
(Ⅲ)
1. 75  
Mind, impelled by (Brahman's) desire to create, performs the work of creation by modifying itself, thence ether is produced; they declare that sound is the quality of the latter.
- मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः । । १.७५ । ।
(Ⅲ)
1. 76  
But from ether, modifying itself, springs the pure, powerful wind, the vehicle of all perfumes; that is held to possess the quality of touch.
- आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः । । १.७६ । ।
(Ⅲ)
1. 77  
Next from wind modifying itself, proceeds the brilliant light, which illuminates and dispels darkness; that is declared to possess the quality of colour;
- वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणं उच्यते । । १.७७ । ।
(Ⅲ)
1. 78  
And from light, modifying itself, (is produced) water, possessing the quality of taste, from water earth which has the quality of smell; such is the creation in the beginning.
- ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । । १.७८ । ।
(Ⅲ)
1. 79  
The before-mentioned age of the gods, (or) twelve thousand (of their years), being multiplied by seventy-one, (constitutes what) is here named the period of a Manu (Manvantara).
- यद्प्राग्द्वादशसाहस्रं उदितं दैविकं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरं इहोच्यते । । १.७९ । ।
(Ⅲ)
1. 80  
The Manvantaras, the creations and destructions (of the world, are) numberless; sporting, as it were, Brahman repeats this again and again.
- मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः । । १.८० । ।
(Ⅲ)
1. 81  
In the Krita age Dharma is four-footed and entire, and (so is) Truth; nor does any gain accrue to men by unrighteousness.
- चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते । । १.८१ । ।
(Ⅲ)
1. 82  
In the other (three ages), by reason of (unjust) gains (agama), Dharma is deprived successively of one foot, and through (the prevalence of) theft, falsehood, and fraud the merit (gained by men) is diminished by one fourth (in each).
- इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः । । १.८२ । ।
(Ⅲ)
1. 83  
(Men are) free from disease, accomplish all their aims, and live four hundred years in the Krita age, but in the Treta and (in each of) the succeeding (ages) their life is lessened by one quarter.
- अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषां आयुर्ह्रसति पादशः । । १.८३ । ।
(Ⅲ)
1. 84  
The life of mortals, mentioned in the Veda, the desired results of sacrificial rites and the (supernatural) power of embodied (spirits) are fruits proportioned among men according to (the character of) the age.
- वेदोक्तं आयुर्मर्त्यानां आशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् । । १.८४ । ।
(Ⅲ)
1. 85  
One set of duties (is prescribed) for men in the Krita age, different ones in the Treta and in the Dvapara, and (again) another (set) in the Kali, in a proportion as (those) ages decrease in length.
- अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः । । १.८५ । ।
(Ⅲ)
1. 86  
In the Krita age the chief (virtue) is declared to be (the performance of) austerities, in the Treta (divine) knowledge, in the Dvapara (the performance of) sacrifices, in the Kali liberality alone.
- तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते ।
द्वापरे यज्ञं एवाहुर्दानं एकं कलौ युगे । । १.८६ । ।
(Ⅲ)
1. 87  
But in order to protect this universe He, the most resplendent one, assigned separate (duties and) occupations to those who sprang from his mouth, arms, thighs, and feet.
- सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् । । १.८७ । ।
(Ⅲ)
1. 88  
To Brahmanas he assigned teaching and studying (the Veda), sacrificing for their own benefit and for others, giving and accepting (of alms).
- अध्यापनं अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानां अकल्पयत् । । १.८८ । ।
(Ⅲ)
1. 89  
The Kshatriya he commanded to protect the people, to bestow gifts, to offer sacrifices, to study (the Veda), and to abstain from attaching himself to sensual pleasures;
- प्रजानां रक्षणं दानं इज्याध्ययनं एव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । । १.८९ । ।
(Ⅲ)
1. 90  
The Vaisya to tend cattle, to bestow gifts, to offer sacrifices, to study (the Veda), to trade, to lend money, and to cultivate land.
- पशूनां रक्षणं दानं इज्याध्ययनं एव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिं एव च । । १.९० । ।
(Ⅲ)
1. 91  
One occupation only the lord prescribed to the Sudra, to serve meekly even these (other) three castes.
- एकं एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषां एव वर्णानां शुश्रूषां अनसूयया । । १.९१ । ।
(Ⅲ)
1. 92  
Man is stated to be purer above the navel (than below); hence the Self-existent (Svayambhu) has declared the purest (part) of him (to be) his mouth.
- ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान्मेध्यतमं त्वस्य मुखं उक्तं स्वयंभुवा । । १.९२ । ।
(Ⅲ)
1. 93  
As the Brahmana sprang from (Brahman's) mouth, as he was the first-born, and as he possesses the Veda, he is by right the lord of this whole creation.
- उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः । । १.९३ । ।
(Ⅲ)
1. 94  
For the Self-existent (Svayambhu), having performed austerities, produced him first from his own mouth, in order that the offerings might be conveyed to the gods and manes and that this universe might be preserved.
- तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये । । १.९४ । ।
(Ⅲ)
1. 95  
What created being can surpass him, through whose mouth the gods continually consume the sacrificial viands and the manes the offerings to the dead?
- यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतं अधिकं ततः । । १.९५ । ।
(Ⅲ)
1. 96  
Of created beings the most excellent are said to be those which are animated; of the animated, those which subsist by intelligence; of the intelligent, mankind; and of men, the Brahmanas;
- भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १.९६ । ।
(Ⅲ)
1. 97  
Of Brahmanas, those learned (in the Veda); of the learned, those who recognise (the necessity and the manner of performing the prescribed duties); of those who possess this knowledge, those who perform them; of the performers, those who know the Brahman.
- ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । १.९७ । ।
(Ⅲ)
1. 98  
The very birth of a Brahmana is an eternal incarnation of the sacred law; for he is born to (fulfil) the sacred law, and becomes one with Brahman.
- उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
स हि धर्मार्थं उत्पन्नो ब्रह्मभूयाय कल्पते । । १.९८ । ।
(Ⅲ)
1. 99  
A Brahmana, coming into existence, is born as the highest on earth, the lord of all created beings, for the protection of the treasury of the law.
- ब्राह्मणो जायमानो हि पृथिव्यां अधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये । । १.९९ । ।
(Ⅲ)
1. 100  
Whatever exists in the world is, the property of the Brahmana; on account of the excellence of his origin The Brahmana is, indeed, entitled to all.
- सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १.१०० । ।
(Ⅲ)


Page: << 2
1