Chapitre 1
>  
119 Slokas | Page 3 / 3
(Sanskrit version)


Show / Hide
(Ⅲ)


1. 101  
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । । १.१०१ । ।
- The Brahmana eats but his own food, wears but his own apparel, bestows but his own in alms; other mortals subsist through the benevolence of the Brahmana. (Ⅲ)
1. 102  
तस्य कर्मविवेकार्थं शेषाणां अनुपूर्वशः ।
स्वायंभुवो मनुर्धीमानिदं शास्त्रं अकल्पयत् । । १.१०२ । ।
- In order to clearly settle his duties those of the other (castes) according to their order, wise Manu sprung from the Self-existent, composed these Institutes (of the sacred Law). (Ⅲ)
1. 103  
विदुषा ब्राह्मणेनेदं अध्येतव्यं प्रयत्नतः ।
शिश्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केन चित् । । १.१०३ । ।
- A learned Brahmana must carefully study them, and he must duly instruct his pupils in them, but nobody else (shall do it). (Ⅲ)
1. 104  
इदं शास्त्रं अधीयानो ब्राह्मणः शंसितव्रतः ।
मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते । । १.१०४ । ।
- A Brahmana who studies these Institutes (and) faithfully fulfils the duties (prescribed therein), is never tainted by sins, arising from thoughts, words, or deeds. (Ⅲ)
1. 105  
पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान् ।
पृथिवीं अपि चैवेमां कृत्स्नां एकोऽपि सोऽर्हति । । १.१०५ । ।
- He sanctifies any company (which he may enter), seven ancestors and seven descendants, and he alone deserves (to possess) this whole earth. (Ⅲ)
1. 106  
इदं स्वस्त्ययनं श्रेष्ठं इदं बुद्धिविवर्धनम् ।
इदं यशस्यं आयुष्यं इदं निःश्रेयसं परम् । । १.१०६ । ।
- (To study) this (work) is the best means of securing welfare, it increases understanding, it procures fame and long life, it (leads to) supreme bliss. (Ⅲ)
1. 107  
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णां अपि वर्णानां आचारश्चैव शाश्वतः । । १.१०७ । ।
- In this (work) the sacred law has been fully stated as well as the good and bad qualities of (human) actions and the immemorial rule of conduct, (to be followed) by all the four castes (varna). (Ⅲ)
1. 108  
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः । । १.१०८ । ।
- The rule of conduct is transcendent law, whether it be taught in the revealed texts or in the sacred tradition; hence a twice-born man who possesses regard for himself, should be always careful to (follow) it. (Ⅲ)
1. 109  
आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् । । १.१०९ । ।
- A Brahmana who departs from the rule of conduct, does not reap the fruit of the Veda, but he who duly follows it, will obtain the full reward. (Ⅲ)
1. 110  
एवं आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलं आचारं जगृहुः परम् । । १.११० । ।
- The sages who saw that the sacred law is thus grounded on the rule of conduct, have taken good conduct to be the most excellent root of all austerity. (Ⅲ)
1. 111  
जगतश्च समुत्पत्तिं संस्कारविधिं एव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् । । १.१११ । ।
- The creation of the universe, the rule of the sacraments, the ordinances of studentship, and the respectful behaviour (towards Gurus), the most excellent rule of bathing (on return from the teacher's house), (Ⅲ)
1. 112  
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् । । १.११२ । ।
- (The law of) marriage and the description of the (various) marriage-rites, the regulations for the great sacrifices and the eternal rule of the funeral sacrifices, (Ⅲ)
1. 113  
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिं एव च । । १.११३ । ।
- The description of the modes of (gaining) subsistence and the duties of a Snataka, (the rules regarding) lawful and forbidden food, the purification of men and of things, (Ⅲ)
1. 114  
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासं एव च ।
राज्ञश्च धर्मं अखिलं कार्याणां च विनिर्णयम् । । १.११४ । ।
- The laws concerning women, (the law) of hermits, (the manner of gaining) final emancipation and (of) renouncing the world, the whole duty of a king and the manner of deciding lawsuits, (Ⅲ)
1. 115  
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् । । १.११५ । ।
- The rules for the examination of witnesses, the laws concerning husband and wife, the law of (inheritance and) division, (the law concerning) gambling and the removal of (men nocuous like) thorns, (Ⅲ)
1. 116  
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । १.११६ । ।
- (The law concerning) the behaviour of Vaisyas and Sudras, the origin of the mixed castes, the law for all castes in times of distress and the law of penances, (Ⅲ)
1. 117  
संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । । १.११७ । ।
- The threefold course of transmigrations, the result of (good or bad) actions, (the manner of attaining) supreme bliss and the examination of the good and bad qualities of actions, (Ⅲ)
1. 118  
देशधर्माञ् जातिधर्मान्कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः । । १.११८ । ।
- The primeval laws of countries, of castes (gati), of families, and the rules concerning heretics and companies (of traders and the like)- (all that) Manu has declared in these Institutes. (Ⅲ)
1. 119  
यथेदं उक्तवाञ् शास्त्रं पुरा पृष्टो मनुर्मया ।
तथेदं यूयं अप्यद्य मत्सकाशान्निबोधत । । १.११९ । ।
- As Manu, in reply to my questions, formerly promulgated these Institutes, even so learn ye also the (whole work) from me. (Ⅲ)


Page: << 3
1