Chapitre 10
>  
131 Slokas | Page 2 / 3
(Sanskrit version)


Show / Hide
(Ⅲ)


10. 51  
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः ।
अपपात्राश्च कर्तव्या धनं एषां श्वगर्दभम् । । १०.५१ । ।
- But the dwellings of Kandalas and Svapakas shall be outside the village, they must be made Apapatras, and their wealth (shall be) dogs and donkeys. (Ⅲ)
10. 52  
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसं अलङ्कारः परिव्रज्या च नित्यशः । । १०.५२ । ।
- Their dress (shall be) the garments of the dead, (they shall eat) their food from broken dishes, black iron (shall be) their ornaments, and they must always wander from place to place. (Ⅲ)
10. 53  
न तैः समयं अन्विच्छेत्पुरुषो धर्मं आचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह । । १०.५३ । ।
- A man who fulfils a religious duty, shall not seek intercourse with them; their transactions (shall be) among themselves, and their marriages with their equals. (Ⅲ)
10. 54  
अन्नं एषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च । । १०.५४ । ।
- Their food shall be given to them by others (than an Aryan giver) in a broken dish; at night they shall not walk about in villages and in towns. (Ⅲ)
10. 55  
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः । । १०.५५ । ।
- By day they may go about for the purpose of their work, distinguished by marks at the king's command, and they shall carry out the corpses (of persons) who have no relatives; that is a settled rule. (Ⅲ)
10. 56  
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च । । १०.५६ । ।
- By the king's order they shall always execute the criminals, in accordance with the law, and they shall take for themselves the clothes, the beds, and the ornaments of (such) criminals. (Ⅲ)
10. 57  
वर्णापेतं अविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपं इवानार्यं कर्मभिः स्वैर्विभावयेत् । । १०.५७ । ।
- A man of impure origin, who belongs not to any caste, (varna, but whose character is) not known, who, (though) not an Aryan, has the appearance of an Aryan, one may discover by his acts. (Ⅲ)
10. 91  
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति । । १०.९१ । ।
- If he applies sesamum to any other purpose but food, anointing, and charitable gifts, he will be born (again) as a worm and, together with his ancestors, be plunged into the ordure of dogs. (Ⅲ)
10. 92  
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् । । १०.९२ । ।
- By (selling) flesh, salt, and lac a Brahmana at once becomes an outcast; by selling milk he becomes (equal to) a Sudra in three days. (Ⅲ)
10. 93  
इतरेषां तु पण्यानां विक्रयादिह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति । । १०.९३ । ।
- But by willingly selling in this world other (forbidden) commodities, a Brahmana assumes after seven nights the character of a Vaisya. (Ⅲ)
10. 94  
रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः । । १०.९४ । ।
- Condiments may be bartered for condiments, but by no means salt for (other) condiments; cooked food (may be exchanged) for (other kinds of) cooked food, and sesamum seeds for grain in equal quantities. (Ⅲ)
10. 95  
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।
न त्वेव ज्यायंसीं वृत्तिं अभिमन्येत कर्हि चित् । । १०.९५ । ।
- A Kshatriya who has fallen into distress, may subsist by all these (means); but he must never arrogantly adopt the mode of life (prescribed for his) betters. (Ⅲ)
10. 96  
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रं एव प्रवासयेत् । । १०.९६ । ।
- A man of low caste who through covetousness lives by the occupations of a higher one, the king shall deprive of his property and banish. (Ⅲ)
10. 58  
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् । । १०.५८ । ।
- Behaviour unworthy of an Aryan, harshness, cruelty, and habitual neglect of the prescribed duties betray in this world a man of impure origin. (Ⅲ)
10. 59  
पित्र्यं वा भजते शीलं मातुर्वोभयं एव वा ।
न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति । । १०.५९ । ।
- A base-born man either resembles in character his father, or his mother, or both; he can never conceal his real nature. (Ⅲ)
10. 60  
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः ।
संश्रयत्येव तच्छीलं नरोऽल्पं अपि वा बहु । । १०.६० । ।
- Even if a man, born in a great family, sprang from criminal intercourse, he will certainly possess the faults of his (father), be they small or great. (Ⅲ)
10. 61  
यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः ।
राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रं एव विनश्यति । । १०.६१ । ।
- But that kingdom in which such bastards, sullying (the purity of) the castes, are born, perishes quickly together with its inhabitants. (Ⅲ)
10. 62  
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् । । १०.६२ । ।
- Dying, without the expectation of a reward, for the sake of Brahmanas and of cows, or in the defence of women and children, secures beatitude to those excluded (from the Aryan community, vahya.) (Ⅲ)
10. 63  
अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः । । १०.६३ । ।
- Abstention from injuring (creatures), veracity, abstention from unlawfully appropriating (the goods of others), purity, and control of the organs, Manu has declared to be the summary of the law for the four castes. (Ⅲ)
10. 64  
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ।
अश्रेयान्श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् । । १०.६४ । ।
- If (a female of the caste), sprung from a Brahmana and a Sudra female, bear (children) to one of the highest caste, the inferior (tribe) attains the highest caste within the seventh generation. (Ⅲ)
10. 65  
शूद्रो ब्राह्मणतां एति ब्राह्मणश्चैति शूद्रताम् ।
क्षत्रियाज्जातं एवं तु विद्याद्वैश्यात्तथैव च । । १०.६५ । ।
- (Thus) a Sudra attains the rank of a Brahmana, and (in a similar manner) a Brahmana sinks to the level of a Sudra; but know that it is the same with the offspring of a Kshatriya or of a Vaisya. (Ⅲ)
10. 66  
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया ।
ब्राह्मण्यां अप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् । । १०.६६ । ।
- If (a doubt) should arise, with whom the preeminence (is, whether) with him whom an Aryan by chance begot on a non-Aryan female, or (with the son) of a Brahmana woman by a non-Aryan, (Ⅲ)
10. 67  
जातो नार्यां अनार्यायां आर्यादार्यो भवेद्गुणैः ।
जातोऽप्यनार्यादार्यायां अनार्य इति निश्चयः । । १०.६७ । ।
- The decision is as follows: 'He who was begotten by an Aryan on a non-Aryan female, may become (like to) an Aryan by his virtues; he whom an Aryan (mother) bore to a non-Aryan father (is and remains) unlike to an Aryan.' (Ⅲ)
10. 68  
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ।
वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः । । १०.६८ । ।
- The law prescribes that neither of the two shall receive the sacraments, the first (being excluded) on account of the lowness of his origin, the second (because the union of his parents was) against the order of the castes. (Ⅲ)
10. 69  
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्याज्जात आर्यायां सर्वं संस्कारं अर्हति । । १०.६९ । ।
- As good seed, springing up in good soil, turns out perfectly well, even so the son of an Aryan by an Aryan woman is worthy of all the sacraments. (Ⅲ)
10. 70  
बीजं एके प्रशंसन्ति क्षेत्रं अन्ये मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः । । १०.७० । ।
- Some sages declare the seed to be more important, and others the field; again others (assert that) the seed and the field (are equally important); but the legal decision on this point is as follows: (Ⅲ)
10. 71  
अक्षेत्रे बीजं उत्सृष्टं अन्तरैव विनश्यति ।
अबीजकं अपि क्षेत्रं केवलं स्थण्डिलं भवेत् । । १०.७१ । ।
- Seed, sown on barren ground, perishes in it; a (fertile) field also, in which no (good) seed (is sown), will remain barren. (Ⅲ)
10. 72  
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते । । १०.७२ । ।
- As through the power of the seed (sons) born of animals became sages who are honoured and praised, hence the seed is declared to be more important. (Ⅲ)
10. 73  
अनार्यं आर्यकर्माणं आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद्धाता न समौ नासमाविति । । १०.७३ । ।
- Having considered (the case of) a non-Aryan who acts like an Aryan, and (that of) an Aryan who acts like a non-Aryan, the creator declared, 'Those two are neither equal nor unequal.' (Ⅲ)
10. 74  
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः ।
ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् । । १०.७४ । ।
- Brahmanas who are intent on the means (of gaining union with) Brahman and firm in (discharging) their duties, shall live by duly performing the following six acts, (which are enumerated) in their (proper) order. (Ⅲ)
10. 75  
अध्यापनं अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः । । १०.७५ । ।
- Teaching, studying, sacrificing for himself, sacrificing for others, making gifts and receiving them are the six acts (prescribed) for a Brahmana. (Ⅲ)
10. 76  
षण्णां तु कर्मणां अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः । । १०.७६ । ।
- But among the six acts (ordained) for him three are his means of subsistence, (viz.) sacrificing for others, teaching, and accepting gifts from pure men. (Ⅲ)
10. 77  
त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः । । १०.७७ । ।
- (Passing) from the Brahmana to the Kshatriya, three acts (incumbent on the former) are forbidden, (viz.) teaching, sacrificing for others, and, thirdly, the acceptance of gifts. (Ⅲ)
10. 78  
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः ।
न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः । । १०.७८ । ।
- The same are likewise forbidden to a Vaisya, that is a settled rule; for Manu, the lord of creatures (Pragapati), has not prescribed them for (men of) those two (castes). (Ⅲ)
10. 79  
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः ।
आजीवनार्थं धर्मस्तु दानं अध्ययनं यजिः । । १०.७९ । ।
- To carry arms for striking and for throwing (is prescribed) for Kshatriyas as a means of subsistence; to trade, (to rear) cattle, and agriculture for Vaisyas; but their duties are liberality, the study of the Veda, and the performance of sacrifices. (Ⅲ)
10. 80  
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु । । १०.८० । ।
- Among the several occupations the most commendable are, teaching the Veda for a Brahmana, protecting (the people) for a Kshatriya, and trade for a Vaisya. (Ⅲ)
10. 81  
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । । १०.८१ । ।
- But a Brahmana, unable to subsist by his peculiar occupations just mentioned, may live according to the law applicable to Kshatriyas; for the latter is next to him in rank. (Ⅲ)
10. 82  
उभाभ्यां अप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षं आस्थाय जीवेद्वैश्यस्य जीविकाम् । । १०.८२ । ।
- If it be asked, 'How shall it be, if he cannot maintain himself by either (of these occupations?' the answer is), he may adopt a Vaisya's mode of life, employing himself in agriculture and rearing cattle. (Ⅲ)
10. 83  
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् । । १०.८३ । ।
- But a Brahmana, or a Kshatriya, living by a Vaisya's mode of subsistence, shall carefully avoid (the pursuit of) agriculture, (which causes) injury to many beings and depends on others. (Ⅲ)
10. 84  
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।
भूमिं भूमिशयांश्चैव हन्ति काष्ठं अयोमुखम् । । १०.८४ । ।
- (Some) declare that agriculture is something excellent, (but) that means of subsistence is blamed by the virtuous; (for) the wooden (implement) with iron point injuries the earth and (the beings) living in the earth. (Ⅲ)
10. 85  
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् ।
विट्पण्यं उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् । । १०.८५ । ।
- But he who, through a want of means of subsistence, gives up the strictness with respect to his duties, may sell, in order to increase his wealth, the commodities sold by Vaisyas, making (however) the (following) exceptions. (Ⅲ)
10. 86  
सर्वान्रसानपोहेत कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः । । १०.८६ । ।
- He must avoid (selling) condiments of all sorts, cooked food and sesamum, stones, salt, cattle, and human (beings), (Ⅲ)
10. 87  
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः । । १०.८७ । ।
- All dyed cloth, as well as cloth made of hemp, or flax, or wool, even though they be not dyed, fruit, roots, and (medical) herbs (Ⅲ)
10. 88  
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् । । १०.८८ । ।
- Water, weapons, poison, meat, Soma, and perfumes of all kinds, fresh milk, honey, sour milk, clarified butter, oil, wax, sugar, Kusa-grass; (Ⅲ)
10. 89  
आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा । । १०.८९ । ।
- All beasts of the forest, animals with fangs or tusks, birds, spirituous liquor, indigo, lac, and all one-hoofed beasts. (Ⅲ)
10. 90  
कामं उत्पाद्य कृष्यां तु स्वयं एव कृषीवलः ।
विक्रीणीत तिलाञ् शूद्रान्धर्मार्थं अचिरस्थितान् । । १०.९० । ।
- But he who subsists by agriculture, may at pleasure sell unmixed sesamum grains for sacred purposes, provided he himself has grown them and has not kept them long. (Ⅲ)
10. 97  
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन्हि सद्यः पतति जातितः । । १०.९७ । ।
- It is better (to discharge) one's own (appointed) duty incompletely than to perform completely that of another; for he who lives according to the law of another (caste) is instantly excluded from his own. (Ⅲ)
10. 98  
वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् । । १०.९८ । ।
- A Vaisya who is unable to subsist by his own duties, may even maintain himself by a Sudra's mode of life, avoiding (however) acts forbidden (to him), and he should give it up, when he is able (to do so). (Ⅲ)
10. 99  
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः । । १०.९९ । ।
- But a Sudra, being unable to find service with the twice-born and threatened with the loss of his sons and wife (through hunger), may maintain himself by handicrafts. (Ⅲ)
10. 100  
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च । । १०.१०० । ।
- (Let him follow) those mechanical occupations and those various practical arts by following which the twice-born are (best) served. (Ⅲ)


Page: << 2
10