Chapitre 12
>  
126 Slokas | Page 2 / 3
(George Bühler version)


Show / Hide
(Ⅲ)


12. 51  
Thus (the result) of the threefold action, the whole system of transmigrations which (consists) of three classes, (each) with three subdivisions, and which includes all created beings, has been fully pointed out.
- एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः । । १२.५१ । ।
(Ⅲ)
12. 52  
In consequence of attachment to (the objects of) the senses, and in consequence of the non-performance of their duties, fools, the lowest of men, reach the vilest births.
- इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापान्संयान्ति संसारानविद्वांसो नराधमाः । । १२.५२ । ।
(Ⅲ)
12. 53  
What wombs this individual soul enters in this world and in consequence of what actions, learn the particulars of that at large and in due order.
- यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा ।
क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत । । १२.५३ । ।
(Ⅲ)
12. 54  
Those who committed mortal sins (mahapataka), having passed during large numbers of years through dreadful hells, obtain, after the expiration of (that term of punishment), the following births.
- बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात् ।
संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् । । १२.५४ । ।
(Ⅲ)
12. 55  
The slayer of a Brahmana enters the womb of a dog, a pig, an ass, a camel, a cow, a goat, a sheep, a deer, a bird, a Kandala, and a Pukkasa.
- श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुक्कसानां च ब्रह्महा योनिं ऋच्छति । । १२.५५ । ।
(Ⅲ)
12. 56  
A Brahmana who drinks (the spirituous liquor called) Sura shall enter (the bodies) of small and large insects, of moths, of birds, feeding on ordure, and of destructive beasts.
- कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् । । १२.५६ । ।
(Ⅲ)
12. 57  
A Brahmana who steals (the gold of a Brahmana shall pass) a thousand times (through the bodies) of spiders, snakes and lizards, of aquatic animals and of destructive Pisakas.
- लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः । । १२.५७ । ।
(Ⅲ)
12. 58  
The violator of a Guru's bed (enters) a hundred times (the forms) of grasses, shrubs, and creepers, likewise of carnivorous (animals) and of (beasts) with fangs and of those doing cruel deeds.
- तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणां अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः । । १२.५८ । ।
(Ⅲ)
12. 59  
Men who delight in doing hurt (become) carnivorous (animals); those who eat forbidden food, worms; thieves, creatures consuming their own kind; those who have intercourse with women of the lowest castes, Pretas.
- हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः ।
परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः । । १२.५९ । ।
(Ⅲ)
12. 60  
He who has associated with outcasts, he who has approached the wives of other men, and he who has stolen the property of a Brahmana become Brahmarakshasas.
- संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः । । १२.६० । ।
(Ⅲ)
12. 61  
A man who out of greed has stolen gems, pearls or coral, or any of the many other kinds of precious things, is born among the goldsmiths.
- मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि जायते हेमकर्तृषु । । १२.६१ । ।
(Ⅲ)
12. 62  
For stealing grain (a man) becomes a rat, for stealing yellow metal a Hamsa, for stealing water a Plava, for stealing honey a stinging insect, for stealing milk a crow, for stealing condiments a dog, for stealing clarified butter an ichneumon;
- धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् । । १२.६२ । ।
(Ⅲ)
12. 63  
For stealing meat a vulture, for stealing fat a cormorant, for stealing oil a winged animal (of the kind called) Tailapaka, for stealing salt a cricket, for stealing sour milk a bird (of the kind called) Balaka.
- मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि । । १२.६३ । ।
(Ⅲ)
12. 64  
For stealing silk a partridge, for stealing linen a frog, for stealing cotton-cloth a crane, for stealing a cow an iguana, for stealing molasses a flying-fox;
- कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् । । १२.६४ । ।
(Ⅲ)
12. 65  
For stealing fine perfumes a musk-rat, for stealing vegetables consisting of leaves a peacock, for stealing cooked food of various kinds a porcupine, for stealing uncooked food a hedgehog.
- छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः ।
श्वावित्कृतान्नं विविधं अकृतान्नं तु शल्यकः । । १२.६५ । ।
(Ⅲ)
12. 66  
For stealing fire he becomes a heron, for stealing household-utensils a mason-wasp, for stealing dyed clothes a francolin-partridge;
- बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः । । १२.६६ । ।
(Ⅲ)
12. 67  
For stealing a deer or an elephant a wolf, for stealing a horse a tiger, for stealing fruit and roots a monkey, for stealing a woman a bear, for stealing water a black-white cuckoo, for stealing vehicles a camel, for stealing cattle a he-goat.
- वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।
स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः । । १२.६७ । ।
(Ⅲ)
12. 68  
That man who has forcibly taken away any kind of property belonging to another, or who has eaten sacrificial food (of) which (no portion) had been offered, inevitably becomes an animal.
- यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः । । १२.६८ । ।
(Ⅲ)
12. 69  
Women, also, who in like manner have committed a theft, shall incur guilt; they will become the females of those same creatures (which have been enumerated above).
- स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।
एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः । । १२.६९ । ।
(Ⅲ)
12. 70  
But (men of the four) castes who have relinquished without the pressure of necessity their proper occupations, will become the servants of Dasyus, after migrating into despicable bodies.
- स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।
पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु । । १२.७० । ।
(Ⅲ)
12. 71  
A Brahmana who has fallen off from his duty (becomes) an Ulkamukha Preta, who feeds on what has been vomited; and a Kshatriya, a Kataputana (Preta), who eats impure substances and corpses.
- वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः । । १२.७१ । ।
(Ⅲ)
12. 72  
A Vaisya who has fallen off from his duty becomes a Maitrakshagyotika Preta, who feeds on pus; and a Sudra, a Kailasaka (Preta, who feeds on moths).
- मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः । । १२.७२ । ।
(Ⅲ)
12. 73  
In proportion as sensual men indulge in sensual pleasures, in that same proportion their taste for them grows.
- यथा यथा निषेवन्ते विषयान्विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते । । १२.७३ । ।
(Ⅲ)
12. 74  
By repeating their sinful acts those men of small understanding suffer pain here (below) in various births;
- तेऽभ्यासात्कर्मणां तेषां पापानां अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु । । १२.७४ । ।
(Ⅲ)
12. 75  
(The torture of) being tossed about in dreadful hells, Tamisra and the rest, (that of) the Forest with sword-leaved trees and the like, and (that of) being bound and mangled;
- तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनछेदनानि च । । १२.७५ । ।
(Ⅲ)
12. 76  
And various torments, the (pain of) being devoured by ravens and owls, the heat of scorching sand, and the (torture of) being boiled in jars, which is hard to bear;
- विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ।
करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान् । । १२.७६ । ।
(Ⅲ)
12. 77  
And births in the wombs (of) despicable (beings) which cause constant misery, and afflictions from cold and heat and terrors of various kinds,
- संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश्च विविधानि भयानि च । । १२.७७ । ।
(Ⅲ)
12. 78  
The (pain of) repeatedly lying in various wombs and agonizing births, imprisonment in fetters hard to bear, and the misery of being enslaved by others,
- असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि परप्रेष्यत्वं एव च । । १२.७८ । ।
(Ⅲ)
12. 79  
And separations from their relatives and dear ones, and the (pain of) dwelling together with the wicked, (labour in) gaining wealth and its loss, (trouble in) making friends and (the appearance of) enemies,
- बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् । । १२.७९ । ।
(Ⅲ)
12. 80  
Old age against which there is no remedy, the pangs of diseases, afflictions of many various kinds, and (finally) unconquerable death.
- जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् ।
क्लेशांश्च विविधांस्तांस्तान्मृत्युं एव च दुर्जयम् । । १२.८० । ।
(Ⅲ)
12. 81  
But with whatever disposition of mind (a man) forms any act, he reaps its result in a (future) body endowed with the same quality.
- यादृशेन तु भावेन यद्यत्कर्म निषेवते ।
तादृशेन शरीरेण तत्तत्फलं उपाश्नुते । । १२.८१ । ।
(Ⅲ)
12. 82  
All the results, proceeding from actions, have been thus pointed out; learn (next) those acts which secure supreme bliss to a Brahmana.
- एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत । । १२.८२ । ।
(Ⅲ)
12. 83  
Studying the Veda, (practising) austerities, (the acquisition of true) knowledge, the subjugation of the organs, abstention from doing injury, and serving the Guru are the best means for attaining supreme bliss.
- वेदाभ्यासस्तपो ज्ञानं इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् । । १२.८३ । ।
(Ⅲ)
12. 84  
(If you ask) whether among all these virtuous actions, (performed) here below, (there be) one which has been declared more efficacious (than the rest) for securing supreme happiness to man,
- सर्वेषां अपि चैतेषां शुभानां इह कर्मणाम् ।
किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति । । १२.८४ । ।
(Ⅲ)
12. 85  
(The answer is that) the knowledge of the Soul is stated to be the most excellent among all of them; for that is the first of all sciences, because immortality is gained through that.
- सर्वेषां अपि चैतेषां आत्मज्ञानं परं स्मृतम् ।
तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । । १२.८५ । ।
(Ⅲ)
12. 86  
Among those six (kinds of) actions (enumerated) above, the performance of) the acts taught in the Veda must ever be held to be most efficacious for ensuring happiness in this world and the next.
- षण्णां एषां तु सर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् । । १२.८६ । ।
(Ⅲ)
12. 87  
For in the performance of the acts prescribed by the Veda all those (others) are fully comprised, (each) in its turn in the several rules for the rites.
- वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ । । १२.८७ । ।
(Ⅲ)
12. 88  
The acts prescribed by the Veda are of two kinds, such as procure an increase of happiness and cause a continuation (of mundane existence, pravritta), and such as ensure supreme bliss and cause a cessation (of mundane existence, nivritta).
- सुखाभ्युदयिकं चैव नैःश्रेयसिकं एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । । १२.८८ । ।
(Ⅲ)
12. 89  
Acts which secure (the fulfilment of) wishes in this world or in the next are called pravritta (such as cause a continuation of mundane existence); but acts performed without any desire (for a reward), preceded by (the acquisition) of (true) knowledge, are declared to be nivritta (such as cause the cessation of mundane existence).
- इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञातपूर्वं तु निवृत्तं उपदिश्यते । । १२.८९ । ।
(Ⅲ)
12. 90  
He who sedulously performs acts leading to future births (pravritta) becomes equal to the gods; but he who is intent on the performance of those causing the cessation (of existence, nivritta) indeed, passes beyond (the reach of) the five elements.
- प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै । । १२.९० । ।
(Ⅲ)
12. 91  
He who sacrifices to the Self (alone), equally recognising the Self in all created beings and all created beings in the Self, becomes (independent like) an autocrat and self-luminous.
- सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यं अधिगच्छति । । १२.९१ । ।
(Ⅲ)
12. 92  
After giving up even the above-mentioned sacrificial rites, a Brahmana should exert himself in (acquiring) the knowledge of the Soul, in extinguishing his passions, and in studying the Veda.
- यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् । । १२.९२ । ।
(Ⅲ)
12. 93  
For that secures the attainment of the object of existence, especially in the case of a Brahmana, because by attaining that, not otherwise, a twice-born man has gained all his ends.
- एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा । । १२.९३ । ।
(Ⅲ)
12. 94  
The Veda is the eternal eye of the manes, gods, and men; the Veda-ordinance (is) both beyond the sphere of (human) power, and beyond the sphere of (human) comprehension; that is a certain fact.
- पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
अशक्यं चाप्रमेयं च वेदशास्त्रं इति स्थितिः । । १२.९४ । ।
(Ⅲ)
12. 95  
All those traditions (smriti) and those despicable systems of philosophy, which are not based on the Veda, produce no reward after death; for they are declared to be founded on Darkness.
- या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः । । १२.९५ । ।
(Ⅲ)
12. 96  
All those (doctrines), differing from the (Veda), which spring up and (soon) perish, are worthless and false, because they are of modern date.
- उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च । । १२.९६ । ।
(Ⅲ)
12. 97  
The four castes, the three worlds, the four orders, the past, the present, and the future are all severally known by means of the Veda.
- चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति । । १२.९७ । ।
(Ⅲ)
12. 98  
Sound, touch, colour, taste, and fifthly smell are known through the Veda alone, (their) production (is) through the (Vedic rites, which in this respect are) secondary acts.
- शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः । । १२.९८ । ।
(Ⅲ)
12. 99  
The eternal lore of the Veda upholds all created beings; hence I hold that to be supreme, which is the means of (securing happiness to) these creatures.
- बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् । । १२.९९ । ।
(Ⅲ)
12. 100  
Command of armies, royal authority, the office of a judge, and sovereignty over the whole world he (only) deserves who knows the Veda-science.
- सेनापत्यं च राज्यं च दण्डनेतृत्वं एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति । । १२.१०० । ।
(Ⅲ)


Page: << 2