Chapitre 5
>  
169 Slokas | Page 3 / 4
(Sanskrit version)


Show / Hide
(Ⅲ)


5. 95  
डिम्भाहवहतानां च विद्युता पार्थिवेन च ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः । । ५.९५[९४ं] । ।
- (The same rule applies to the kinsmen) of those who have fallen in a riot or a battle, (of those who have been killed) by lightning or by the king, and (of those who perished fighting) for cows and Brahmanas, and to those whom the king wishes (to be pure). (Ⅲ)
5. 96  
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।
अष्टानां लोकपालानां वपुर्धारयते नृपः । । ५.९६[९५ं] । ।
- A king is an incarnation of the eight guardian deities of the world, the Moon, the Fire, the Sun, the Wind, Indra, the Lords of wealth and water (Kubera and Varuna), and Yama. (Ⅲ)
5. 97  
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ । । ५.९७[९६ं] । ।
- Because the king is pervaded by those lords of the world, no impurity is ordained for him; for purity and impurity of mortals is caused and removed by (those) lords of the world. (Ⅲ)
5. 98  
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः संतिष्ठते यज्ञस्तथाशौचं इति स्थितिः । । ५.९८[९७ं] । ।
- By him who is slain in battle with brandished weapons according to the law of the Kshatriyas, a (Srauta) sacrifice is instantly completed, and so is the period of impurity (caused by his death); that is a settled rule. (Ⅲ)
5. 99  
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः । । ५.९९[९८ं] । ।
- (At the end of the period of impurity) a Brahmana who has performed the necessary rites, becomes pure by touching water, a Kshatriya by touching the animal on which he rides, and his weapons, a Vaisya by touching his goad or the nose-string (of his oxen), a Sudra by touching his staff. (Ⅲ)
5. 100  
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत । । ५.१००[९९ं] । ।
- Thus the purification (required) on (the death of) Sapindas has been explained to you, O best of twice-born men; hear now the manner in which men are purified on the death of any (relative who is) not a Sapinda. (Ⅲ)
5. 101  
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् । । ५.१०१[१००ं] । ।
- A Brahmana, having carried out a dead Brahmana who is not a Sapinda, as (if he were) a (near) relative, or a near relative of his mother, becomes pure after three days; (Ⅲ)
5. 102  
यद्यन्नं अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्नन्नं अह्नैव न चेत्तस्मिन्गृहे वसेत् । । ५.१०२[१०१ं] । ।
- But if he eats the food of the (Sapindas of the deceased), he is purified in ten days, (but) in one day, if he does not eat their food nor dwells in their house. (Ⅲ)
5. 103  
अनुगम्येच्छया प्रेतं ज्ञातिं अज्ञातिं एव च ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति । । ५.१०३[१०२ं] । ।
- Having voluntarily followed a corpse, whether (that of) a paternal kinsman or (of) a stranger, he becomes pure by bathing, dressed in his clothes, by touching fire and eating clarified butter. (Ⅲ)
5. 104  
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता । । ५.१०४[१०३ं] । ।
- Let him not allow a dead Brahmana to be carried out by a Sudra, while men of the same caste are at hand; for that burnt-offering which is defiled by a Sudra's touch is detrimental to (the deceased's passage to) heaven. (Ⅲ)
5. 105  
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् । । ५.१०५[१०४ं] । ।
- The knowledge (of Brahman) austerities, fire, (holy) food, earth, (restraint of) the internal organ, water, smearing (with cowdung), the wind, sacred rites, the sun, and time are the purifiers of corporeal (beings). (Ⅲ)
5. 106  
सर्वेषां एव शौचानां अर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः । । ५.१०६[१०५ं] । ।
- Among all modes of purification, purity in (the acquisition of) wealth is declared to be the best; for he is pure who gains wealth with clean hands, not he who purifies himself with earth and water. (Ⅲ)
5. 107  
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः । । ५.१०७[१०६ं] । ।
- The learned are purified by a forgiving disposition, those who have committed forbidden actions by liberality, secret sinners by muttering (sacred texts), and those who best know the Veda by austerities. (Ⅲ)
5. 108  
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः । । ५.१०८[१०७ं] । ।
- By earth and water is purified what ought to be made pure, a river by its current, a woman whose thoughts have been impure by the menstrual secretion, a Brahmana by abandoning the world (samnyasa). (Ⅲ)
5. 109  
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति । । ५.१०९[१०८ं] । ।
- The body is cleansed by water, the internal organ is purified by truthfulness, the individual soul by sacred learning and austerities, the intellect by (true) knowledge. (Ⅲ)
5. 110  
एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् । । ५.११०[१०९ं] । ।
- Thus the precise rules for the purification of the body have been declared to you; hear now the decision (of the law) regarding the purification of the various (inanimate) things. (Ⅲ)
5. 111  
तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः । । ५.१११[११०ं] । ।
- The wise ordain that all (objects) made of metal, gems, and anything made of stone are to be cleansed with ashes, earth, and water. (Ⅲ)
5. 112  
निर्लेपं काञ्चनं भाण्डं अद्भिरेव विशुध्यति ।
अब्जं अश्ममयं चैव राजतं चानुपस्कृतम् । । ५.११२[१११ं] । ।
- A golden vessel which shows no stains, becomes pure with water alone, likewise what is produced in water (as shells and coral), what is made of stone, and a silver (vessel) not enchased. (Ⅲ)
5. 113  
अपां अग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ ।
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः । । ५.११३[११२ं] । ।
- From the union of water and fire arose the glittering gold and silver; those two, therefore, are best purified by (the elements) from which they sprang. (Ⅲ)
5. 120  
कौशेयाविकयोरूषैः कुतपानां अरिष्टकैः ।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः । । ५.१२०[११९ं] । ।
- Silk and woollen stuffs with alkaline earth; blankets with pounded Arishta (fruit); Amsupattas with Bel fruit; linen cloth with (a paste of) yellow mustard. (Ⅲ)
5. 121  
क्षौमवच्छङ्खशृङ्गाणां अस्थिदन्तमयस्य च ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा । । ५.१२१[१२०ं] । ।
- A man who knows (the law) must purify conch-shells, horn, bone and ivory, like linen cloth, or with a mixture of cow's urine and water. (Ⅲ)
5. 122  
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ।
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम् । । ५.१२२[१२१ं] । ।
- Grass, wood, and straw become pure by being sprinkled (with water), a house by sweeping and smearing (it with cowdung or whitewash), an earthen (vessel) by a second burning. (Ⅲ)
5. 123  
मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् । । ५.१२३ । ।
- An earthen vessel which has been defiled by spirituous liquor, urine, ordure, saliva, pus or blood cannot be purified by another burning. (Ⅲ)
5. 124  
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः । । ५.१२४[१२२ं] । ।
- Land is purified by (the following) five (modes, viz.) by sweeping, by smearing (it with cowdung), by sprinkling (it with cows' urine or milk), by scraping, and by cows staying (on it during a day and night). (Ⅲ)
5. 125  
पक्षिजग्धं गवा घ्रातं अवधूतं अवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति । । ५.१२५[१२३ं] । ।
- (Food) which has been pecked at by birds, smelt at by cows, touched (with the foot), sneezed on, or defiled by hair or insects, becomes pure by scattering earth (over it). (Ⅲ)
5. 126  
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु । । ५.१२६[१२४ं] । ।
- As long as the (foul) smell does not leave an (object) defiled by impure substances, and the stain caused by them (does not disappear), so long must earth and water be applied in cleansing (inanimate) things. (Ⅲ)
5. 165  
पतिं या नाभिचरति मनोवाग्देहसंयुता ।
सा भर्तृलोकं आप्नोति सद्भिः साध्वीति चोच्यते । । ५.१६५[१६३ं] । ।
- She who, controlling her thoughts, words, and deeds, never slights her lord, resides (after death) with her husband (in heaven), and is called a virtuous (wife). (Ⅲ)
5. 166  
अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
इहाग्र्यां कीर्तिं आप्नोति पतिलोकं परत्र च । । ५.१६६[१६४ं] । ।
- In reward of such conduct, a female who controls her thoughts, speech, and actions, gains in this (life) highest renown, and in the next (world) a place near her husband. (Ⅲ)
5. 167  
एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् । । ५.१६७[१६५ं] । ।
- A twice-born man, versed in the sacred law, shall burn a wife of equal caste who conducts herself thus and dies before him, with (the sacred fires used for) the Agnihotra, and with the sacrificial implements. (Ⅲ)
5. 168  
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।
पुनर्दारक्रियां कुर्यात्पुनराधानं एव च । । ५.१६८[१६६ं] । ।
- Having thus, at the funeral, given the sacred fires to his wife who dies before him, he may marry again, and again kindle (the fires). (Ⅲ)
5. 169  
अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
द्वितीयं आयुषो भागं कृतदारो गृहे वसेत् । । ५.१६९[१६७ं] । ।
- (Living) according to the (preceding) rules, he must never neglect the five (great) sacrifices, and, having taken a wife, he must dwell in (his own) house during the second period of his life. (Ⅲ)
5. 127  
त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।
अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते । । ५.१२७[१२५ं] । ।
- The gods declared three things (to be) pure to Brahmanas, that (on which) no (taint is) visible, what has been washed with water, and what has been commended (as pure) by the word (of a Brahmana). (Ⅲ)
5. 128  
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः । । ५.१२८[१२६ं] । ।
- Water, sufficient (in quantity) in order to slake the thirst of a cow, possessing the (proper) smell, colour, and taste, and unmixed with impure substances, is pure, if it is collected on (pure) ground. (Ⅲ)
5. 129  
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यं इति स्थितिः । । ५.१२९[१२७ं] । ।
- The hand of an artisan is always pure, so is (every vendible commodity) exposed for sale in the market, and food obtained by begging which a student holds (in his hand) is always fit for use; that is a settled rule. (Ⅲ)
5. 130  
नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः । । ५.१३०[१२८ं] । ।
- The mouth of a woman is always pure, likewise a bird when he causes a fruit to fall; a calf is pure on the flowing of the milk, and a dog when he catches a deer. (Ⅲ)
5. 131  
श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः । । ५.१३१[१२९ं] । ।
- Manu has declared that the flesh (of an animal) killed by dogs is pure, likewise (that) of a (beast) slain by carnivorous (animals) or by men of low caste (Dasyu), such as Kandalas. (Ⅲ)
5. 132  
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः । । ५.१३२[१३०ं] । ।
- All those cavities (of the body) which lie above the navel are pure, (but) those which are below the navel are impure, as well as excretions that fall from the body. (Ⅲ)
5. 133  
मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः ।
रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् । । ५.१३३[१३१ं] । ।
- Flies, drops of water, a shadow, a cow, a horse, the rays of the sun, dust, earth, the wind, and fire one must know to be pure to the touch. (Ⅲ)
5. 134  
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयं अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि । । ५.१३४[१३२ं] । ।
- In order to cleanse (the organs) by which urine and faeces are ejected, earth and water must be used, as they may be required, likewise in removing the (remaining ones among) twelve impurities of the body. (Ⅲ)
5. 135  
वसा शुक्रं असृङ्मज्जा मूत्रविट्घ्राणकर्णविट् ।
श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः । । ५.१३५[१३३ं] । ।
- Oily exudations, semen, blood, (the fatty substance of the) brain, urine, faeces, the mucus of the nose, ear-wax, phlegm, tears, the rheum of the eyes, and sweat are the twelve impurities of human (bodies). (Ⅲ)
5. 136  
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिं अभीप्सता । । ५.१३६[१३४ं] । ।
- He who desires to be pure, must clean the organ by one (application of) earth, the anus by (applying earth) three (times), the (left) hand alone by (applying it) ten (times), and both (hands) by (applying it) seven (times). (Ⅲ)
5. 137  
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् । । ५.१३७[१३५ं] । ।
- Such is the purification ordained for householders; (it shall be) double for students, treble for hermits, but quadruple for ascetics. (Ⅲ)
5. 138  
कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।
वेदं अध्येष्यमाणश्च अन्नं अश्नंश्च सर्वदा । । ५.१३८[१३६ं] । ।
- When he has voided urine or faeces, let him, after sipping water, sprinkle the cavities, likewise when he is going to recite the Veda, and always before he takes food. (Ⅲ)
5. 139  
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
शरीरं शौचं इच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् । । ५.१३९[१३७ं] । ।
- Let him who desires bodily purity first sip water three times, and then twice wipe his mouth; but a woman and a Sudra (shall perform each act) once (only). (Ⅲ)
5. 140  
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् । । ५.१४०[१३८ं] । ।
- Sudras who live according to the law, shall each month shave (their heads); their mode of purification (shall be) the same as that of Vaisyas, and their food the fragments of an Aryan's meal. (Ⅲ)
5. 141  
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् । । ५.१४१[१३९ं] । ।
- Drops (of water) from the mouth which do not fall on a limb, do not make (a man) impure, nor the hair of the moustache entering the mouth, nor what adheres to the teeth. (Ⅲ)
5. 142  
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् । । ५.१४२[१४०ं] । ।
- Drops which trickle on the feet of him who offers water for sipping to others, must be considered as equal to (water collected on the ground; they render him not impure. (Ⅲ)
5. 143  
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।
अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् । । ५.१४३[१४१ं] । ।
- He who, while carrying anything in any manner, is touched by an impure (person or thing), shall become pure, if he performs an ablution, without putting down that object. (Ⅲ)
5. 144  
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनं आचरेत् ।
आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् । । ५.१४४[१४२ं] । ।
- He who has vomited or purged shall bathe, and afterwards eat clarified butter; but if (the attack comes on) after he has eaten, let him only sip water; bathing is prescribed for him who has had intercourse with a woman. (Ⅲ)
5. 145  
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् । । ५.१४५[१४३ं] । ।
- Though he may be (already) pure, let him sip water after sleeping, sneezing, eating, spitting, telling untruths, and drinking water, likewise when he is going to study the Veda. (Ⅲ)


Page: << 3
5