Chapitre 10
>  
131 Slokas | Page 1 / 3
(George Bühler version)


Show / Hide
(Ⅲ)


10. 1  
Let the three twice-born castes (varna), discharging their (prescribed) duties, study (the Veda); but among them the Brahmana (alone) shall teach it, not the other two; that is an established rule.
- अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः । । १०.१ । ।
(Ⅲ)
10. 2  
The Brahmana must know the means of subsistence (prescribed) by law for all, instruct the others, and himself live according to (the law)
- सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि ।
प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् । । १०.२ । ।
(Ⅲ)
10. 46  
Those who have been mentioned as the base-born (offspring, apasada) of Aryans, or as produced in consequence of a violation (of the law, apadhvamsaga), shall subsist by occupations reprehended by the twice-born.
- ये द्विजानां अपसदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर्वर्तयेयुर्द्विजानां एव कर्मभिः । । १०.४६ । ।
(Ⅲ)
10. 47  
To Sutas (belongs) the management of horses and of chariots; to Ambashthas, the art of healing; to Vaidehakas, the service of women; to Magadhas, trade;
- सूतानां अश्वसारथ्यं अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः । । १०.४७ । ।
(Ⅲ)
10. 3  
On account of his pre-eminence, on account of the superiority of his origin, on account of his observance of (particular) restrictive rules, and on account of his particular sanctification the Brahmana is the lord of (all) castes (varna).
- वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।
संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः । । १०.३ । ।
(Ⅲ)
10. 4  
Brahmana, the Kshatriya, and the Vaisya castes (varna) are the twice-born ones, but the fourth, the Sudra, has one birth only; there is no fifth (caste).
- ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः । । १०.४ । ।
(Ⅲ)
10. 5  
In all castes (varna) those (children) only which are begotten in the direct order on wedded wives, equal (in caste and married as) virgins, are to be considered as belonging to the same caste (as their fathers)
- सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते । । १०.५ । ।
(Ⅲ)
10. 6  
Sons, begotten by twice-born man on wives of the next lower castes, they declare to be similar (to their fathers, but) blamed on account of the fault (inherent) in their mothers.
- स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् । । १०.६ । ।
(Ⅲ)
10. 7  
Such is the eternal law concerning (children) born of wives one degree lower (than their husbands); know (that) the following rule (is applicable) to those born of women two or three degrees lower.
- अनन्तरासु जातानां विधिरेष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् । । १०.७ । ।
(Ⅲ)
10. 8  
From a Brahmana a with the daughter of a Vaisya is born (a son) called an Ambashtha, with the daughter of a sudra a Nishada, who is also called Parasava.
- ब्राह्मणाद्वैश्यकन्यायां अम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते । । १०.८ । ।
(Ⅲ)
10. 9  
From a Kshatriya and the daughter of a Sudra springs a being, called Ugra, resembling both a Kshatriya and a Sudra, ferocious in his manners, and delighting in cruelty.
- क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते । । १०.९ । ।
(Ⅲ)
10. 10  
Children of a Brahmana by (women of) the three (lower) castes, of a Kshatriya by (wives of) the two (lower) castes, and of a Vaisya by (a wife of) the one caste (below him) are all six called base-born (apasada).
- विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः । । १०.१० । ।
(Ⅲ)
10. 11  
From a Kshatriya by the daughter of a Brahmana is born (a son called) according to his caste (gati) a Suta; from a Vaisya by females of the royal and the Brahmana (castes) spring a Magadha and a Vaideha.
- क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ । । १०.११ । ।
(Ⅲ)
10. 12  
From a Sudra are born an Ayogava, a Kshattri, and a Kandala, the lowest of men, by Vaisya, Kshatriya, and Brahmana) females, (sons who owe their origin to) a confusion of the castes.
- शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः । । १०.१२ । ।
(Ⅲ)
10. 13  
As an Ambashtha and an Ugra, (begotten) in the direct order on (women) one degree lower (than their husbands) are declared (to be), even so are a Kshattri and a Vaidehaka, though they were born in the inverse order of the castes (from mothers one degree higher than the fathers).
- एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि । । १०.१३ । ।
(Ⅲ)
10. 14  
Those sons of the twice-born, begotten on wives of the next lower castes, who have been enumerated in due order, they call by the name Anantaras (belonging to the next lower caste), on account of the blemish (inherent) in their mothers.
- पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते । । १०.१४ । ।
(Ⅲ)
10. 15  
A Brahmana begets on the daughter of an Ugra an Avrita, on the daughter of an Ambashtha an Abhira, but on a female of the Ayogava (caste) a Dhigvana.
- ब्राह्मणादुग्रकन्यायां आवृतो नाम जायते ।
आभीरोऽम्बष्ठकन्यायां आयोगव्यां तु धिग्वणः । । १०.१५ । ।
(Ⅲ)
10. 16  
From a Sudra spring in the inverse order (by females of the higher castes) three base-born (sons, apasada), an Ayogava, a Kshattri, and a Kandala, the lowest of men;
- आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः । । १०.१६ । ।
(Ⅲ)
10. 17  
From a Vaisya are born in the inverse order of the castes a Magadha and a Vaideha, but from a Kshatriya a Suta only; these are three other base-born ones (apasada).
- वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु ।
प्रतीपं एते जायन्ते परेऽप्यपसदास्त्रयः । । १०.१७ । ।
(Ⅲ)
10. 18  
The son of a Nishada by a Sudra female becomes a Pukkasa by caste (gati), but the son of a Sudra by a Nishada female is declared to be a Kukkutaka.
- जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।
शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः । । १०.१८ । ।
(Ⅲ)
10. 19  
Moreover, the son of by Kshattri by an Ugra female is called a Svapaka; but one begotten by a Vaidehaka on an Ambashtha female is named a Vena.
- क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्वम्बष्ठ्यां उत्पन्नो वेण उच्यते । । १०.१९ । ।
(Ⅲ)
10. 20  
Those (sons) whom the twice-born beget on wives of equal caste, but who, not fulfilling their sacred duties, are excluded from the Savitri, one must designate by the appellation Vratyas.
- द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।
तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् । । १०.२० । ।
(Ⅲ)
10. 21  
But from a Vratya (of the) Brahmana (caste) spring the wicked Bhriggakantaka, the Avantya, the Vatadhana, the Pushpadha, and the Saikha.
- व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः ।
आवन्त्यवाटधानौ च पुष्पधः शैख एव च । । १०.२१ । ।
(Ⅲ)
10. 22  
From a Vratya (of the) Kshatriya (caste), the Ghalla, the Malla, the Likkhivi, the Nata, the Karana, the Khasa, and the Dravida.
- झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खसो द्रविड एव च । । १०.२२ । ।
(Ⅲ)
10. 23  
From a Vratya (of the) Vaisya (caste) are born a Sudhanvan, an Akarya, a Karusha, a Viganman, a Maitra, and a Satvata.
- वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च ।
कारुषश्च विजन्मा च मैत्रः सात्वत एव च । । १०.२३ । ।
(Ⅲ)
10. 24  
By adultery (committed by persons) of (different) castes, by marriages with women who ought not to be married, and by the neglect of the duties and occupations (prescribed) to each, are produced (sons who owe their origin) to a confusion the castes.
- व्यभिचारेण वर्णानां अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः । । १०.२४ । ।
(Ⅲ)
10. 25  
I will (now) fully enumerate those (sons) of mixed origin, who are born of Anulomas and of Pratilomas, and (thus) are mutually connected.
- संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः । । १०.२५ । ।
(Ⅲ)
10. 26  
The Suta, the Vaidehaka, the Kandala, that lowest of mortals, the Magadha, he of the Kshattri caste (gati), and the Ayogava,
- सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।
मागधः तथायोगव एव च क्षत्रजातिश्च । । १०.२६ । ।
(Ⅲ)
10. 27  
These six (Pratilomas) beget similar races (varna) on women of their own (caste), they (also) produce (the like) with females of their mother's caste (gati), and with females (of) higher ones.
- एते षट्सदृशान्वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु । । १०.२७ । ।
(Ⅲ)
10. 28  
As a (Brahmana) begets on (females of) two out of the three (twice-born castes a son similar to) himself, (but inferior) on account of the lower degree (of the mother), and (one equal to himself) on a female of his own race, even so is the order in the case of the excluded (races, vahya).
- यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते ।
आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् । । १०.२८ । ।
(Ⅲ)
10. 29  
Those (six mentioned above) also beget, the one on the females of the other, a great many (kinds of) despicable (sons), even more sinful than their (fathers), and excluded (from the Aryan community, vahya).
- ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् । । १०.२९ । ।
(Ⅲ)
10. 30  
Just as a Sudra begets on a Brahmana female a being excluded (from the Aryan community), even so (a person himself) excluded pro creates with (females of) the four castes (varna, sons) more (worthy of being) excluded (than he himself).
- यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते । । १०.३० । ।
(Ⅲ)
10. 31  
But men excluded (by the Aryans, vahya), who approach females of higher rank, beget races (varna) still more worthy to be excluded, low men (hina) still lower races, even fifteen (in number).
- प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः ।
हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु । । १०.३१ । ।
(Ⅲ)
10. 32  
A Dasyu begets on an Ayogava (woman) a Sairandhra, who is skilled in adorning and attending (his master), who, (though) not a slave, lives like a slave, (or) subsists by snaring (animals).
- प्रसाधनोपचारज्ञं अदासं दासजीवनम् ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे । । १०.३२ । ।
(Ⅲ)
10. 33  
A Vaideha produces (with the same) a sweet-voiced Maitreyaka, who, ringing a bell at the appearance of dawn, continually. praises (great) men.
- मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये । । १०.३३ । ।
(Ⅲ)
10. 34  
A Nishada begets (on the same) a Margava (or) Dasa, who subsists by working as a boatman, (and) whom the inhabitants of Aryavarta call a Kaivarta.
- निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
कैवर्तं इति यं प्राहुरार्यावर्तनिवासिनः । । १०.३४ । ।
(Ⅲ)
10. 35  
Those three base-born ones are severally begot on Ayogava women, who wear the clothes of the dead, are wicked, and eat reprehensible food.
- मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च ।
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः । । १०.३५ । ।
(Ⅲ)
10. 36  
From a Nishada springs (by a woman of the Vaideha caste) a Karavara, who works in leather; and from a Vaidehaka (by women of the Karavara and Nishada castes), an Andhra and a Meda, who dwell outside the village.
- कारावरो निषादात्तु चर्मकारः प्रसूयते ।
वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ । । १०.३६ । ।
(Ⅲ)
10. 37  
From a Kandala by a Vaideha woman is born a Pandusopaka, who deals in cane; from a Nishada (by the same) an Ahindika.
- चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्यां एव जायते । । १०.३७ । ।
(Ⅲ)
10. 38  
But from a Kandala by a Pukkasa woman is born the sinful Sopaka, who lives by the occupations of his sire, and is ever despised by good men.
- चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुक्कस्यां जायते पापः सदा सज्जनगर्हितः । । १०.३८ । ।
(Ⅲ)
10. 39  
A Nishada woman bears to a Kandala a son (called) Antyavasayin, employed in burial-grounds, and despised even by those excluded (from the Aryan community).
- निषादस्त्री तु चण्डालात्पुत्रं अन्त्यावसायिनम् ।
श्मशानगोचरं सूते बाह्यानां अपि गर्हितम् । । १०.३९ । ।
(Ⅲ)
10. 40  
These races, (which originate) in a confusion (of the castes and) have been described according to their fathers and mothers, may be known by their occupations, whether they conceal or openly show themselves.
- संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । । १०.४० । ।
(Ⅲ)
10. 41  
Six sons, begotten (by Aryans) on women of equal and the next lower castes (Anantara), have the duties of twice-born men; but all those born in consequence of a violation (of the law) are, as regards their duties, equal to Sudras.
- स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः । । १०.४१ । ।
(Ⅲ)
10. 42  
By the power of austerities and of the seed (from which they sprang), these (races) obtain here among men more exalted or lower rank in successive births.
- तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः । । १०.४२ । ।
(Ⅲ)
10. 43  
But in consequence of the omission of the sacred rites, and of their not consulting Brahmanas, the following tribes of Kshatriyas have gradually sunk in this world to the condition of Sudras;
- शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च । । १०.४३ । ।
(Ⅲ)
10. 44  
(Viz.) the Paundrakas, the Kodas, the Dravidas, the Kambogas, the Yavanas, the Sakas, the Paradas, the Pahlavas, the Kinas, the Kiratas, and the Daradas.
- पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।
पारदापह्लवाश्चीनाः किराता दरदाः खशाः । । १०.४४ । ।
(Ⅲ)
10. 45  
All those tribes in this world, which are excluded from (the community of) those born from the mouth, the arms, the thighs, and the feet (of Brahman), are called Dasyus, whether they speak the language of the Mlekkhas (barbarians) or that of the Aryans.
- मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः । । १०.४५ । ।
(Ⅲ)
10. 48  
Killing fish to Nishadas; carpenters' work to the Ayogava; to Medas, Andhras, Kunkus, and Madgus, the slaughter of wild animals;
- मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनां आरण्यपशुहिंसनम् । । १०.४८ । ।
(Ⅲ)
10. 49  
To Kshattris, Ugras, and Pukkasas, catching and killing (animals) living in holes; to Dhigvanas, working in leather; to Venas, playing drums.
- क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् ।
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् । । १०.४९ । ।
(Ⅲ)
10. 50  
Near well-known trees and burial-grounds, on mountains and in groves, let these (tribes) dwell, known (by certain marks), and subsisting by their peculiar occupations.
- चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः । । १०.५० । ।
(Ⅲ)


Page: 1
10